Helping The others Realize The Advantages Of bhairav kavach

Wiki Article

विरचरन्त्यत्र कुत्रापि न विघ्नैः परिभूयते।

आग्नेय्यां च रुरुः पातु दक्षिणे चण्डभैरवः

इति विश्वसारोद्धारतन्त्रे आपदुद्धारकल्पे भैरवभैरवीसंवादे वटुकभैरवकवचं समाप्तम् ॥

भीषणो भैरवः पातु उत्तरास्यां तु सर्वदा ।

पातु मां बटुको देवो भैरवः सर्वकर्मसु ॥

श्रद्धयाऽश्रद्धया वापि पठनात् कवचस्य यत् ।

वाद्यं बाद्यप्रियः पातु भैरवो नित्यसम्पदा।।

मन्त्रेण रक्षिते योगी कवचं रक्षकं यतः।।

ಟಿಪ್ಪಣಿಯನ್ನು ಬರೆಯಲು ನೀವು ಲಾಗಿನ್ ಆಗಿರಬೇಕು.

 

ಜಲೇ ತತ್ಪುರುಷಃ ಪಾತು ಸ್ಥಲೇ ಪಾತು ಗುರುಃ ಸದಾ

iti bhairav kavach viśvasārōddhāratantrē āpaduddhārakalpē bhairavabhairavīsaṁvādē vaṭukabhairavakavacaṁ samāptam

अनेन कवचेनैव रक्षां कृत्वा विचक्षणः।।

तस्य ध्यानम् त्रिधा प्रोक्तं सात्त्विकादिप्रभेदतः

Report this wiki page